Declension table of ?śirodharaṇīya

Deva

NeuterSingularDualPlural
Nominativeśirodharaṇīyam śirodharaṇīye śirodharaṇīyāni
Vocativeśirodharaṇīya śirodharaṇīye śirodharaṇīyāni
Accusativeśirodharaṇīyam śirodharaṇīye śirodharaṇīyāni
Instrumentalśirodharaṇīyena śirodharaṇīyābhyām śirodharaṇīyaiḥ
Dativeśirodharaṇīyāya śirodharaṇīyābhyām śirodharaṇīyebhyaḥ
Ablativeśirodharaṇīyāt śirodharaṇīyābhyām śirodharaṇīyebhyaḥ
Genitiveśirodharaṇīyasya śirodharaṇīyayoḥ śirodharaṇīyānām
Locativeśirodharaṇīye śirodharaṇīyayoḥ śirodharaṇīyeṣu

Compound śirodharaṇīya -

Adverb -śirodharaṇīyam -śirodharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria