Declension table of ?śirodharaṇīya

Deva

MasculineSingularDualPlural
Nominativeśirodharaṇīyaḥ śirodharaṇīyau śirodharaṇīyāḥ
Vocativeśirodharaṇīya śirodharaṇīyau śirodharaṇīyāḥ
Accusativeśirodharaṇīyam śirodharaṇīyau śirodharaṇīyān
Instrumentalśirodharaṇīyena śirodharaṇīyābhyām śirodharaṇīyaiḥ śirodharaṇīyebhiḥ
Dativeśirodharaṇīyāya śirodharaṇīyābhyām śirodharaṇīyebhyaḥ
Ablativeśirodharaṇīyāt śirodharaṇīyābhyām śirodharaṇīyebhyaḥ
Genitiveśirodharaṇīyasya śirodharaṇīyayoḥ śirodharaṇīyānām
Locativeśirodharaṇīye śirodharaṇīyayoḥ śirodharaṇīyeṣu

Compound śirodharaṇīya -

Adverb -śirodharaṇīyam -śirodharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria