Declension table of ?śirodhāman

Deva

NeuterSingularDualPlural
Nominativeśirodhāma śirodhāmnī śirodhāmāni
Vocativeśirodhāman śirodhāma śirodhāmnī śirodhāmāni
Accusativeśirodhāma śirodhāmnī śirodhāmāni
Instrumentalśirodhāmnā śirodhāmabhyām śirodhāmabhiḥ
Dativeśirodhāmne śirodhāmabhyām śirodhāmabhyaḥ
Ablativeśirodhāmnaḥ śirodhāmabhyām śirodhāmabhyaḥ
Genitiveśirodhāmnaḥ śirodhāmnoḥ śirodhāmnām
Locativeśirodhāmni śirodhāmani śirodhāmnoḥ śirodhāmasu

Compound śirodhāma -

Adverb -śirodhāma -śirodhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria