Declension table of śirobhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśirobhūṣaṇam śirobhūṣaṇe śirobhūṣaṇāni
Vocativeśirobhūṣaṇa śirobhūṣaṇe śirobhūṣaṇāni
Accusativeśirobhūṣaṇam śirobhūṣaṇe śirobhūṣaṇāni
Instrumentalśirobhūṣaṇena śirobhūṣaṇābhyām śirobhūṣaṇaiḥ
Dativeśirobhūṣaṇāya śirobhūṣaṇābhyām śirobhūṣaṇebhyaḥ
Ablativeśirobhūṣaṇāt śirobhūṣaṇābhyām śirobhūṣaṇebhyaḥ
Genitiveśirobhūṣaṇasya śirobhūṣaṇayoḥ śirobhūṣaṇānām
Locativeśirobhūṣaṇe śirobhūṣaṇayoḥ śirobhūṣaṇeṣu

Compound śirobhūṣaṇa -

Adverb -śirobhūṣaṇam -śirobhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria