Declension table of ?śirobhitāpa

Deva

MasculineSingularDualPlural
Nominativeśirobhitāpaḥ śirobhitāpau śirobhitāpāḥ
Vocativeśirobhitāpa śirobhitāpau śirobhitāpāḥ
Accusativeśirobhitāpam śirobhitāpau śirobhitāpān
Instrumentalśirobhitāpena śirobhitāpābhyām śirobhitāpaiḥ śirobhitāpebhiḥ
Dativeśirobhitāpāya śirobhitāpābhyām śirobhitāpebhyaḥ
Ablativeśirobhitāpāt śirobhitāpābhyām śirobhitāpebhyaḥ
Genitiveśirobhitāpasya śirobhitāpayoḥ śirobhitāpānām
Locativeśirobhitāpe śirobhitāpayoḥ śirobhitāpeṣu

Compound śirobhitāpa -

Adverb -śirobhitāpam -śirobhitāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria