Declension table of ?śirobhava

Deva

MasculineSingularDualPlural
Nominativeśirobhavaḥ śirobhavau śirobhavāḥ
Vocativeśirobhava śirobhavau śirobhavāḥ
Accusativeśirobhavam śirobhavau śirobhavān
Instrumentalśirobhaveṇa śirobhavābhyām śirobhavaiḥ śirobhavebhiḥ
Dativeśirobhavāya śirobhavābhyām śirobhavebhyaḥ
Ablativeśirobhavāt śirobhavābhyām śirobhavebhyaḥ
Genitiveśirobhavasya śirobhavayoḥ śirobhavāṇām
Locativeśirobhave śirobhavayoḥ śirobhaveṣu

Compound śirobhava -

Adverb -śirobhavam -śirobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria