Declension table of śirobhava

Deva

MasculineSingularDualPlural
Nominativeśirobhavaḥ śirobhavau śirobhavāḥ
Vocativeśirobhava śirobhavau śirobhavāḥ
Accusativeśirobhavam śirobhavau śirobhavān
Instrumentalśirobhaveṇa śirobhavābhyām śirobhavaiḥ
Dativeśirobhavāya śirobhavābhyām śirobhavebhyaḥ
Ablativeśirobhavāt śirobhavābhyām śirobhavebhyaḥ
Genitiveśirobhavasya śirobhavayoḥ śirobhavāṇām
Locativeśirobhave śirobhavayoḥ śirobhaveṣu

Compound śirobhava -

Adverb -śirobhavam -śirobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria