Declension table of śirobhāga

Deva

MasculineSingularDualPlural
Nominativeśirobhāgaḥ śirobhāgau śirobhāgāḥ
Vocativeśirobhāga śirobhāgau śirobhāgāḥ
Accusativeśirobhāgam śirobhāgau śirobhāgān
Instrumentalśirobhāgeṇa śirobhāgābhyām śirobhāgaiḥ
Dativeśirobhāgāya śirobhāgābhyām śirobhāgebhyaḥ
Ablativeśirobhāgāt śirobhāgābhyām śirobhāgebhyaḥ
Genitiveśirobhāgasya śirobhāgayoḥ śirobhāgāṇām
Locativeśirobhāge śirobhāgayoḥ śirobhāgeṣu

Compound śirobhāga -

Adverb -śirobhāgam -śirobhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria