Declension table of śirimbiṭha

Deva

MasculineSingularDualPlural
Nominativeśirimbiṭhaḥ śirimbiṭhau śirimbiṭhāḥ
Vocativeśirimbiṭha śirimbiṭhau śirimbiṭhāḥ
Accusativeśirimbiṭham śirimbiṭhau śirimbiṭhān
Instrumentalśirimbiṭhena śirimbiṭhābhyām śirimbiṭhaiḥ
Dativeśirimbiṭhāya śirimbiṭhābhyām śirimbiṭhebhyaḥ
Ablativeśirimbiṭhāt śirimbiṭhābhyām śirimbiṭhebhyaḥ
Genitiveśirimbiṭhasya śirimbiṭhayoḥ śirimbiṭhānām
Locativeśirimbiṭhe śirimbiṭhayoḥ śirimbiṭheṣu

Compound śirimbiṭha -

Adverb -śirimbiṭham -śirimbiṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria