Declension table of ?śirimbiṭha

Deva

MasculineSingularDualPlural
Nominativeśirimbiṭhaḥ śirimbiṭhau śirimbiṭhāḥ
Vocativeśirimbiṭha śirimbiṭhau śirimbiṭhāḥ
Accusativeśirimbiṭham śirimbiṭhau śirimbiṭhān
Instrumentalśirimbiṭhena śirimbiṭhābhyām śirimbiṭhaiḥ śirimbiṭhebhiḥ
Dativeśirimbiṭhāya śirimbiṭhābhyām śirimbiṭhebhyaḥ
Ablativeśirimbiṭhāt śirimbiṭhābhyām śirimbiṭhebhyaḥ
Genitiveśirimbiṭhasya śirimbiṭhayoḥ śirimbiṭhānām
Locativeśirimbiṭhe śirimbiṭhayoḥ śirimbiṭheṣu

Compound śirimbiṭha -

Adverb -śirimbiṭham -śirimbiṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria