Declension table of ?śirīṣin

Deva

MasculineSingularDualPlural
Nominativeśirīṣī śirīṣiṇau śirīṣiṇaḥ
Vocativeśirīṣin śirīṣiṇau śirīṣiṇaḥ
Accusativeśirīṣiṇam śirīṣiṇau śirīṣiṇaḥ
Instrumentalśirīṣiṇā śirīṣibhyām śirīṣibhiḥ
Dativeśirīṣiṇe śirīṣibhyām śirīṣibhyaḥ
Ablativeśirīṣiṇaḥ śirīṣibhyām śirīṣibhyaḥ
Genitiveśirīṣiṇaḥ śirīṣiṇoḥ śirīṣiṇām
Locativeśirīṣiṇi śirīṣiṇoḥ śirīṣiṣu

Compound śirīṣi -

Adverb -śirīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria