Declension table of ?śirīṣikā

Deva

FeminineSingularDualPlural
Nominativeśirīṣikā śirīṣike śirīṣikāḥ
Vocativeśirīṣike śirīṣike śirīṣikāḥ
Accusativeśirīṣikām śirīṣike śirīṣikāḥ
Instrumentalśirīṣikayā śirīṣikābhyām śirīṣikābhiḥ
Dativeśirīṣikāyai śirīṣikābhyām śirīṣikābhyaḥ
Ablativeśirīṣikāyāḥ śirīṣikābhyām śirīṣikābhyaḥ
Genitiveśirīṣikāyāḥ śirīṣikayoḥ śirīṣikāṇām
Locativeśirīṣikāyām śirīṣikayoḥ śirīṣikāsu

Adverb -śirīṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria