Declension table of śirīṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśirīṣiṇī śirīṣiṇyau śirīṣiṇyaḥ
Vocativeśirīṣiṇi śirīṣiṇyau śirīṣiṇyaḥ
Accusativeśirīṣiṇīm śirīṣiṇyau śirīṣiṇīḥ
Instrumentalśirīṣiṇyā śirīṣiṇībhyām śirīṣiṇībhiḥ
Dativeśirīṣiṇyai śirīṣiṇībhyām śirīṣiṇībhyaḥ
Ablativeśirīṣiṇyāḥ śirīṣiṇībhyām śirīṣiṇībhyaḥ
Genitiveśirīṣiṇyāḥ śirīṣiṇyoḥ śirīṣiṇīnām
Locativeśirīṣiṇyām śirīṣiṇyoḥ śirīṣiṇīṣu

Compound śirīṣiṇi - śirīṣiṇī -

Adverb -śirīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria