Declension table of ?śirīṣavana

Deva

NeuterSingularDualPlural
Nominativeśirīṣavanam śirīṣavane śirīṣavanāni
Vocativeśirīṣavana śirīṣavane śirīṣavanāni
Accusativeśirīṣavanam śirīṣavane śirīṣavanāni
Instrumentalśirīṣavanena śirīṣavanābhyām śirīṣavanaiḥ
Dativeśirīṣavanāya śirīṣavanābhyām śirīṣavanebhyaḥ
Ablativeśirīṣavanāt śirīṣavanābhyām śirīṣavanebhyaḥ
Genitiveśirīṣavanasya śirīṣavanayoḥ śirīṣavanānām
Locativeśirīṣavane śirīṣavanayoḥ śirīṣavaneṣu

Compound śirīṣavana -

Adverb -śirīṣavanam -śirīṣavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria