Declension table of ?śirīṣaphala

Deva

NeuterSingularDualPlural
Nominativeśirīṣaphalam śirīṣaphale śirīṣaphalāni
Vocativeśirīṣaphala śirīṣaphale śirīṣaphalāni
Accusativeśirīṣaphalam śirīṣaphale śirīṣaphalāni
Instrumentalśirīṣaphalena śirīṣaphalābhyām śirīṣaphalaiḥ
Dativeśirīṣaphalāya śirīṣaphalābhyām śirīṣaphalebhyaḥ
Ablativeśirīṣaphalāt śirīṣaphalābhyām śirīṣaphalebhyaḥ
Genitiveśirīṣaphalasya śirīṣaphalayoḥ śirīṣaphalānām
Locativeśirīṣaphale śirīṣaphalayoḥ śirīṣaphaleṣu

Compound śirīṣaphala -

Adverb -śirīṣaphalam -śirīṣaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria