Declension table of ?śirīṣapattrikā

Deva

FeminineSingularDualPlural
Nominativeśirīṣapattrikā śirīṣapattrike śirīṣapattrikāḥ
Vocativeśirīṣapattrike śirīṣapattrike śirīṣapattrikāḥ
Accusativeśirīṣapattrikām śirīṣapattrike śirīṣapattrikāḥ
Instrumentalśirīṣapattrikayā śirīṣapattrikābhyām śirīṣapattrikābhiḥ
Dativeśirīṣapattrikāyai śirīṣapattrikābhyām śirīṣapattrikābhyaḥ
Ablativeśirīṣapattrikāyāḥ śirīṣapattrikābhyām śirīṣapattrikābhyaḥ
Genitiveśirīṣapattrikāyāḥ śirīṣapattrikayoḥ śirīṣapattrikāṇām
Locativeśirīṣapattrikāyām śirīṣapattrikayoḥ śirīṣapattrikāsu

Adverb -śirīṣapattrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria