Declension table of ?śiraupaniṣad

Deva

FeminineSingularDualPlural
Nominativeśiraupaniṣat śiraupaniṣadau śiraupaniṣadaḥ
Vocativeśiraupaniṣat śiraupaniṣadau śiraupaniṣadaḥ
Accusativeśiraupaniṣadam śiraupaniṣadau śiraupaniṣadaḥ
Instrumentalśiraupaniṣadā śiraupaniṣadbhyām śiraupaniṣadbhiḥ
Dativeśiraupaniṣade śiraupaniṣadbhyām śiraupaniṣadbhyaḥ
Ablativeśiraupaniṣadaḥ śiraupaniṣadbhyām śiraupaniṣadbhyaḥ
Genitiveśiraupaniṣadaḥ śiraupaniṣadoḥ śiraupaniṣadām
Locativeśiraupaniṣadi śiraupaniṣadoḥ śiraupaniṣatsu

Compound śiraupaniṣat -

Adverb -śiraupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria