Declension table of śirastāpin

Deva

MasculineSingularDualPlural
Nominativeśirastāpī śirastāpinau śirastāpinaḥ
Vocativeśirastāpin śirastāpinau śirastāpinaḥ
Accusativeśirastāpinam śirastāpinau śirastāpinaḥ
Instrumentalśirastāpinā śirastāpibhyām śirastāpibhiḥ
Dativeśirastāpine śirastāpibhyām śirastāpibhyaḥ
Ablativeśirastāpinaḥ śirastāpibhyām śirastāpibhyaḥ
Genitiveśirastāpinaḥ śirastāpinoḥ śirastāpinām
Locativeśirastāpini śirastāpinoḥ śirastāpiṣu

Compound śirastāpi -

Adverb -śirastāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria