Declension table of ?śirasnāta

Deva

NeuterSingularDualPlural
Nominativeśirasnātam śirasnāte śirasnātāni
Vocativeśirasnāta śirasnāte śirasnātāni
Accusativeśirasnātam śirasnāte śirasnātāni
Instrumentalśirasnātena śirasnātābhyām śirasnātaiḥ
Dativeśirasnātāya śirasnātābhyām śirasnātebhyaḥ
Ablativeśirasnātāt śirasnātābhyām śirasnātebhyaḥ
Genitiveśirasnātasya śirasnātayoḥ śirasnātānām
Locativeśirasnāte śirasnātayoḥ śirasnāteṣu

Compound śirasnāta -

Adverb -śirasnātam -śirasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria