Declension table of śirasnāta

Deva

MasculineSingularDualPlural
Nominativeśirasnātaḥ śirasnātau śirasnātāḥ
Vocativeśirasnāta śirasnātau śirasnātāḥ
Accusativeśirasnātam śirasnātau śirasnātān
Instrumentalśirasnātena śirasnātābhyām śirasnātaiḥ
Dativeśirasnātāya śirasnātābhyām śirasnātebhyaḥ
Ablativeśirasnātāt śirasnātābhyām śirasnātebhyaḥ
Genitiveśirasnātasya śirasnātayoḥ śirasnātānām
Locativeśirasnāte śirasnātayoḥ śirasnāteṣu

Compound śirasnāta -

Adverb -śirasnātam -śirasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria