Declension table of śirasita

Deva

MasculineSingularDualPlural
Nominativeśirasitaḥ śirasitau śirasitāḥ
Vocativeśirasita śirasitau śirasitāḥ
Accusativeśirasitam śirasitau śirasitān
Instrumentalśirasitena śirasitābhyām śirasitaiḥ
Dativeśirasitāya śirasitābhyām śirasitebhyaḥ
Ablativeśirasitāt śirasitābhyām śirasitebhyaḥ
Genitiveśirasitasya śirasitayoḥ śirasitānām
Locativeśirasite śirasitayoḥ śirasiteṣu

Compound śirasita -

Adverb -śirasitam -śirasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria