Declension table of ?śirasijapāśa

Deva

MasculineSingularDualPlural
Nominativeśirasijapāśaḥ śirasijapāśau śirasijapāśāḥ
Vocativeśirasijapāśa śirasijapāśau śirasijapāśāḥ
Accusativeśirasijapāśam śirasijapāśau śirasijapāśān
Instrumentalśirasijapāśena śirasijapāśābhyām śirasijapāśaiḥ śirasijapāśebhiḥ
Dativeśirasijapāśāya śirasijapāśābhyām śirasijapāśebhyaḥ
Ablativeśirasijapāśāt śirasijapāśābhyām śirasijapāśebhyaḥ
Genitiveśirasijapāśasya śirasijapāśayoḥ śirasijapāśānām
Locativeśirasijapāśe śirasijapāśayoḥ śirasijapāśeṣu

Compound śirasijapāśa -

Adverb -śirasijapāśam -śirasijapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria