Declension table of ?śiraḥśūla

Deva

NeuterSingularDualPlural
Nominativeśiraḥśūlam śiraḥśūle śiraḥśūlāni
Vocativeśiraḥśūla śiraḥśūle śiraḥśūlāni
Accusativeśiraḥśūlam śiraḥśūle śiraḥśūlāni
Instrumentalśiraḥśūlena śiraḥśūlābhyām śiraḥśūlaiḥ
Dativeśiraḥśūlāya śiraḥśūlābhyām śiraḥśūlebhyaḥ
Ablativeśiraḥśūlāt śiraḥśūlābhyām śiraḥśūlebhyaḥ
Genitiveśiraḥśūlasya śiraḥśūlayoḥ śiraḥśūlānām
Locativeśiraḥśūle śiraḥśūlayoḥ śiraḥśūleṣu

Compound śiraḥśūla -

Adverb -śiraḥśūlam -śiraḥśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria