Declension table of śiraḥśeṣa

Deva

MasculineSingularDualPlural
Nominativeśiraḥśeṣaḥ śiraḥśeṣau śiraḥśeṣāḥ
Vocativeśiraḥśeṣa śiraḥśeṣau śiraḥśeṣāḥ
Accusativeśiraḥśeṣam śiraḥśeṣau śiraḥśeṣān
Instrumentalśiraḥśeṣeṇa śiraḥśeṣābhyām śiraḥśeṣaiḥ
Dativeśiraḥśeṣāya śiraḥśeṣābhyām śiraḥśeṣebhyaḥ
Ablativeśiraḥśeṣāt śiraḥśeṣābhyām śiraḥśeṣebhyaḥ
Genitiveśiraḥśeṣasya śiraḥśeṣayoḥ śiraḥśeṣāṇām
Locativeśiraḥśeṣe śiraḥśeṣayoḥ śiraḥśeṣeṣu

Compound śiraḥśeṣa -

Adverb -śiraḥśeṣam -śiraḥśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria