Declension table of ?śiraḥśeṣa

Deva

MasculineSingularDualPlural
Nominativeśiraḥśeṣaḥ śiraḥśeṣau śiraḥśeṣāḥ
Vocativeśiraḥśeṣa śiraḥśeṣau śiraḥśeṣāḥ
Accusativeśiraḥśeṣam śiraḥśeṣau śiraḥśeṣān
Instrumentalśiraḥśeṣeṇa śiraḥśeṣābhyām śiraḥśeṣaiḥ śiraḥśeṣebhiḥ
Dativeśiraḥśeṣāya śiraḥśeṣābhyām śiraḥśeṣebhyaḥ
Ablativeśiraḥśeṣāt śiraḥśeṣābhyām śiraḥśeṣebhyaḥ
Genitiveśiraḥśeṣasya śiraḥśeṣayoḥ śiraḥśeṣāṇām
Locativeśiraḥśeṣe śiraḥśeṣayoḥ śiraḥśeṣeṣu

Compound śiraḥśeṣa -

Adverb -śiraḥśeṣam -śiraḥśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria