Declension table of ?śiraḥśāṭaka

Deva

NeuterSingularDualPlural
Nominativeśiraḥśāṭakam śiraḥśāṭake śiraḥśāṭakāni
Vocativeśiraḥśāṭaka śiraḥśāṭake śiraḥśāṭakāni
Accusativeśiraḥśāṭakam śiraḥśāṭake śiraḥśāṭakāni
Instrumentalśiraḥśāṭakena śiraḥśāṭakābhyām śiraḥśāṭakaiḥ
Dativeśiraḥśāṭakāya śiraḥśāṭakābhyām śiraḥśāṭakebhyaḥ
Ablativeśiraḥśāṭakāt śiraḥśāṭakābhyām śiraḥśāṭakebhyaḥ
Genitiveśiraḥśāṭakasya śiraḥśāṭakayoḥ śiraḥśāṭakānām
Locativeśiraḥśāṭake śiraḥśāṭakayoḥ śiraḥśāṭakeṣu

Compound śiraḥśāṭaka -

Adverb -śiraḥśāṭakam -śiraḥśāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria