Declension table of ?śiraḥsthitā

Deva

FeminineSingularDualPlural
Nominativeśiraḥsthitā śiraḥsthite śiraḥsthitāḥ
Vocativeśiraḥsthite śiraḥsthite śiraḥsthitāḥ
Accusativeśiraḥsthitām śiraḥsthite śiraḥsthitāḥ
Instrumentalśiraḥsthitayā śiraḥsthitābhyām śiraḥsthitābhiḥ
Dativeśiraḥsthitāyai śiraḥsthitābhyām śiraḥsthitābhyaḥ
Ablativeśiraḥsthitāyāḥ śiraḥsthitābhyām śiraḥsthitābhyaḥ
Genitiveśiraḥsthitāyāḥ śiraḥsthitayoḥ śiraḥsthitānām
Locativeśiraḥsthitāyām śiraḥsthitayoḥ śiraḥsthitāsu

Adverb -śiraḥsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria