Declension table of ?śiraḥsthāna

Deva

NeuterSingularDualPlural
Nominativeśiraḥsthānam śiraḥsthāne śiraḥsthānāni
Vocativeśiraḥsthāna śiraḥsthāne śiraḥsthānāni
Accusativeśiraḥsthānam śiraḥsthāne śiraḥsthānāni
Instrumentalśiraḥsthānena śiraḥsthānābhyām śiraḥsthānaiḥ
Dativeśiraḥsthānāya śiraḥsthānābhyām śiraḥsthānebhyaḥ
Ablativeśiraḥsthānāt śiraḥsthānābhyām śiraḥsthānebhyaḥ
Genitiveśiraḥsthānasya śiraḥsthānayoḥ śiraḥsthānānām
Locativeśiraḥsthāne śiraḥsthānayoḥ śiraḥsthāneṣu

Compound śiraḥsthāna -

Adverb -śiraḥsthānam -śiraḥsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria