Declension table of ?śiraḥsthā

Deva

FeminineSingularDualPlural
Nominativeśiraḥsthā śiraḥsthe śiraḥsthāḥ
Vocativeśiraḥsthe śiraḥsthe śiraḥsthāḥ
Accusativeśiraḥsthām śiraḥsthe śiraḥsthāḥ
Instrumentalśiraḥsthayā śiraḥsthābhyām śiraḥsthābhiḥ
Dativeśiraḥsthāyai śiraḥsthābhyām śiraḥsthābhyaḥ
Ablativeśiraḥsthāyāḥ śiraḥsthābhyām śiraḥsthābhyaḥ
Genitiveśiraḥsthāyāḥ śiraḥsthayoḥ śiraḥsthānām
Locativeśiraḥsthāyām śiraḥsthayoḥ śiraḥsthāsu

Adverb -śiraḥstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria