Declension table of ?śiraḥsnāta

Deva

MasculineSingularDualPlural
Nominativeśiraḥsnātaḥ śiraḥsnātau śiraḥsnātāḥ
Vocativeśiraḥsnāta śiraḥsnātau śiraḥsnātāḥ
Accusativeśiraḥsnātam śiraḥsnātau śiraḥsnātān
Instrumentalśiraḥsnātena śiraḥsnātābhyām śiraḥsnātaiḥ śiraḥsnātebhiḥ
Dativeśiraḥsnātāya śiraḥsnātābhyām śiraḥsnātebhyaḥ
Ablativeśiraḥsnātāt śiraḥsnātābhyām śiraḥsnātebhyaḥ
Genitiveśiraḥsnātasya śiraḥsnātayoḥ śiraḥsnātānām
Locativeśiraḥsnāte śiraḥsnātayoḥ śiraḥsnāteṣu

Compound śiraḥsnāta -

Adverb -śiraḥsnātam -śiraḥsnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria