Declension table of śiraḥsnāta

Deva

MasculineSingularDualPlural
Nominativeśiraḥsnātaḥ śiraḥsnātau śiraḥsnātāḥ
Vocativeśiraḥsnāta śiraḥsnātau śiraḥsnātāḥ
Accusativeśiraḥsnātam śiraḥsnātau śiraḥsnātān
Instrumentalśiraḥsnātena śiraḥsnātābhyām śiraḥsnātaiḥ
Dativeśiraḥsnātāya śiraḥsnātābhyām śiraḥsnātebhyaḥ
Ablativeśiraḥsnātāt śiraḥsnātābhyām śiraḥsnātebhyaḥ
Genitiveśiraḥsnātasya śiraḥsnātayoḥ śiraḥsnātānām
Locativeśiraḥsnāte śiraḥsnātayoḥ śiraḥsnāteṣu

Compound śiraḥsnāta -

Adverb -śiraḥsnātam -śiraḥsnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria