Declension table of ?śiraḥsnānīya

Deva

NeuterSingularDualPlural
Nominativeśiraḥsnānīyam śiraḥsnānīye śiraḥsnānīyāni
Vocativeśiraḥsnānīya śiraḥsnānīye śiraḥsnānīyāni
Accusativeśiraḥsnānīyam śiraḥsnānīye śiraḥsnānīyāni
Instrumentalśiraḥsnānīyena śiraḥsnānīyābhyām śiraḥsnānīyaiḥ
Dativeśiraḥsnānīyāya śiraḥsnānīyābhyām śiraḥsnānīyebhyaḥ
Ablativeśiraḥsnānīyāt śiraḥsnānīyābhyām śiraḥsnānīyebhyaḥ
Genitiveśiraḥsnānīyasya śiraḥsnānīyayoḥ śiraḥsnānīyānām
Locativeśiraḥsnānīye śiraḥsnānīyayoḥ śiraḥsnānīyeṣu

Compound śiraḥsnānīya -

Adverb -śiraḥsnānīyam -śiraḥsnānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria