Declension table of ?śiraḥsnāna

Deva

NeuterSingularDualPlural
Nominativeśiraḥsnānam śiraḥsnāne śiraḥsnānāni
Vocativeśiraḥsnāna śiraḥsnāne śiraḥsnānāni
Accusativeśiraḥsnānam śiraḥsnāne śiraḥsnānāni
Instrumentalśiraḥsnānena śiraḥsnānābhyām śiraḥsnānaiḥ
Dativeśiraḥsnānāya śiraḥsnānābhyām śiraḥsnānebhyaḥ
Ablativeśiraḥsnānāt śiraḥsnānābhyām śiraḥsnānebhyaḥ
Genitiveśiraḥsnānasya śiraḥsnānayoḥ śiraḥsnānānām
Locativeśiraḥsnāne śiraḥsnānayoḥ śiraḥsnāneṣu

Compound śiraḥsnāna -

Adverb -śiraḥsnānam -śiraḥsnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria