Declension table of ?śiraḥpradāna

Deva

NeuterSingularDualPlural
Nominativeśiraḥpradānam śiraḥpradāne śiraḥpradānāni
Vocativeśiraḥpradāna śiraḥpradāne śiraḥpradānāni
Accusativeśiraḥpradānam śiraḥpradāne śiraḥpradānāni
Instrumentalśiraḥpradānena śiraḥpradānābhyām śiraḥpradānaiḥ
Dativeśiraḥpradānāya śiraḥpradānābhyām śiraḥpradānebhyaḥ
Ablativeśiraḥpradānāt śiraḥpradānābhyām śiraḥpradānebhyaḥ
Genitiveśiraḥpradānasya śiraḥpradānayoḥ śiraḥpradānānām
Locativeśiraḥpradāne śiraḥpradānayoḥ śiraḥpradāneṣu

Compound śiraḥpradāna -

Adverb -śiraḥpradānam -śiraḥpradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria