Declension table of ?śiraḥprāvaraṇa

Deva

NeuterSingularDualPlural
Nominativeśiraḥprāvaraṇam śiraḥprāvaraṇe śiraḥprāvaraṇāni
Vocativeśiraḥprāvaraṇa śiraḥprāvaraṇe śiraḥprāvaraṇāni
Accusativeśiraḥprāvaraṇam śiraḥprāvaraṇe śiraḥprāvaraṇāni
Instrumentalśiraḥprāvaraṇena śiraḥprāvaraṇābhyām śiraḥprāvaraṇaiḥ
Dativeśiraḥprāvaraṇāya śiraḥprāvaraṇābhyām śiraḥprāvaraṇebhyaḥ
Ablativeśiraḥprāvaraṇāt śiraḥprāvaraṇābhyām śiraḥprāvaraṇebhyaḥ
Genitiveśiraḥprāvaraṇasya śiraḥprāvaraṇayoḥ śiraḥprāvaraṇānām
Locativeśiraḥprāvaraṇe śiraḥprāvaraṇayoḥ śiraḥprāvaraṇeṣu

Compound śiraḥprāvaraṇa -

Adverb -śiraḥprāvaraṇam -śiraḥprāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria