Declension table of śiraḥpraṇāma

Deva

MasculineSingularDualPlural
Nominativeśiraḥpraṇāmaḥ śiraḥpraṇāmau śiraḥpraṇāmāḥ
Vocativeśiraḥpraṇāma śiraḥpraṇāmau śiraḥpraṇāmāḥ
Accusativeśiraḥpraṇāmam śiraḥpraṇāmau śiraḥpraṇāmān
Instrumentalśiraḥpraṇāmena śiraḥpraṇāmābhyām śiraḥpraṇāmaiḥ
Dativeśiraḥpraṇāmāya śiraḥpraṇāmābhyām śiraḥpraṇāmebhyaḥ
Ablativeśiraḥpraṇāmāt śiraḥpraṇāmābhyām śiraḥpraṇāmebhyaḥ
Genitiveśiraḥpraṇāmasya śiraḥpraṇāmayoḥ śiraḥpraṇāmānām
Locativeśiraḥpraṇāme śiraḥpraṇāmayoḥ śiraḥpraṇāmeṣu

Compound śiraḥpraṇāma -

Adverb -śiraḥpraṇāmam -śiraḥpraṇāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria