Declension table of ?śiraḥpiṇḍa

Deva

MasculineSingularDualPlural
Nominativeśiraḥpiṇḍaḥ śiraḥpiṇḍau śiraḥpiṇḍāḥ
Vocativeśiraḥpiṇḍa śiraḥpiṇḍau śiraḥpiṇḍāḥ
Accusativeśiraḥpiṇḍam śiraḥpiṇḍau śiraḥpiṇḍān
Instrumentalśiraḥpiṇḍena śiraḥpiṇḍābhyām śiraḥpiṇḍaiḥ śiraḥpiṇḍebhiḥ
Dativeśiraḥpiṇḍāya śiraḥpiṇḍābhyām śiraḥpiṇḍebhyaḥ
Ablativeśiraḥpiṇḍāt śiraḥpiṇḍābhyām śiraḥpiṇḍebhyaḥ
Genitiveśiraḥpiṇḍasya śiraḥpiṇḍayoḥ śiraḥpiṇḍānām
Locativeśiraḥpiṇḍe śiraḥpiṇḍayoḥ śiraḥpiṇḍeṣu

Compound śiraḥpiṇḍa -

Adverb -śiraḥpiṇḍam -śiraḥpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria