Declension table of śiraḥpiṇḍa

Deva

MasculineSingularDualPlural
Nominativeśiraḥpiṇḍaḥ śiraḥpiṇḍau śiraḥpiṇḍāḥ
Vocativeśiraḥpiṇḍa śiraḥpiṇḍau śiraḥpiṇḍāḥ
Accusativeśiraḥpiṇḍam śiraḥpiṇḍau śiraḥpiṇḍān
Instrumentalśiraḥpiṇḍena śiraḥpiṇḍābhyām śiraḥpiṇḍaiḥ
Dativeśiraḥpiṇḍāya śiraḥpiṇḍābhyām śiraḥpiṇḍebhyaḥ
Ablativeśiraḥpiṇḍāt śiraḥpiṇḍābhyām śiraḥpiṇḍebhyaḥ
Genitiveśiraḥpiṇḍasya śiraḥpiṇḍayoḥ śiraḥpiṇḍānām
Locativeśiraḥpiṇḍe śiraḥpiṇḍayoḥ śiraḥpiṇḍeṣu

Compound śiraḥpiṇḍa -

Adverb -śiraḥpiṇḍam -śiraḥpiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria