Declension table of śiraḥphala

Deva

MasculineSingularDualPlural
Nominativeśiraḥphalaḥ śiraḥphalau śiraḥphalāḥ
Vocativeśiraḥphala śiraḥphalau śiraḥphalāḥ
Accusativeśiraḥphalam śiraḥphalau śiraḥphalān
Instrumentalśiraḥphalena śiraḥphalābhyām śiraḥphalaiḥ
Dativeśiraḥphalāya śiraḥphalābhyām śiraḥphalebhyaḥ
Ablativeśiraḥphalāt śiraḥphalābhyām śiraḥphalebhyaḥ
Genitiveśiraḥphalasya śiraḥphalayoḥ śiraḥphalānām
Locativeśiraḥphale śiraḥphalayoḥ śiraḥphaleṣu

Compound śiraḥphala -

Adverb -śiraḥphalam -śiraḥphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria