Declension table of ?śiraḥpaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśiraḥpaṭṭaḥ śiraḥpaṭṭau śiraḥpaṭṭāḥ
Vocativeśiraḥpaṭṭa śiraḥpaṭṭau śiraḥpaṭṭāḥ
Accusativeśiraḥpaṭṭam śiraḥpaṭṭau śiraḥpaṭṭān
Instrumentalśiraḥpaṭṭena śiraḥpaṭṭābhyām śiraḥpaṭṭaiḥ śiraḥpaṭṭebhiḥ
Dativeśiraḥpaṭṭāya śiraḥpaṭṭābhyām śiraḥpaṭṭebhyaḥ
Ablativeśiraḥpaṭṭāt śiraḥpaṭṭābhyām śiraḥpaṭṭebhyaḥ
Genitiveśiraḥpaṭṭasya śiraḥpaṭṭayoḥ śiraḥpaṭṭānām
Locativeśiraḥpaṭṭe śiraḥpaṭṭayoḥ śiraḥpaṭṭeṣu

Compound śiraḥpaṭṭa -

Adverb -śiraḥpaṭṭam -śiraḥpaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria