Declension table of śiraḥpaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśiraḥpaṭṭaḥ śiraḥpaṭṭau śiraḥpaṭṭāḥ
Vocativeśiraḥpaṭṭa śiraḥpaṭṭau śiraḥpaṭṭāḥ
Accusativeśiraḥpaṭṭam śiraḥpaṭṭau śiraḥpaṭṭān
Instrumentalśiraḥpaṭṭena śiraḥpaṭṭābhyām śiraḥpaṭṭaiḥ
Dativeśiraḥpaṭṭāya śiraḥpaṭṭābhyām śiraḥpaṭṭebhyaḥ
Ablativeśiraḥpaṭṭāt śiraḥpaṭṭābhyām śiraḥpaṭṭebhyaḥ
Genitiveśiraḥpaṭṭasya śiraḥpaṭṭayoḥ śiraḥpaṭṭānām
Locativeśiraḥpaṭṭe śiraḥpaṭṭayoḥ śiraḥpaṭṭeṣu

Compound śiraḥpaṭṭa -

Adverb -śiraḥpaṭṭam -śiraḥpaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria