Declension table of śiraḥkarṇa

Deva

NeuterSingularDualPlural
Nominativeśiraḥkarṇam śiraḥkarṇe śiraḥkarṇāni
Vocativeśiraḥkarṇa śiraḥkarṇe śiraḥkarṇāni
Accusativeśiraḥkarṇam śiraḥkarṇe śiraḥkarṇāni
Instrumentalśiraḥkarṇena śiraḥkarṇābhyām śiraḥkarṇaiḥ
Dativeśiraḥkarṇāya śiraḥkarṇābhyām śiraḥkarṇebhyaḥ
Ablativeśiraḥkarṇāt śiraḥkarṇābhyām śiraḥkarṇebhyaḥ
Genitiveśiraḥkarṇasya śiraḥkarṇayoḥ śiraḥkarṇānām
Locativeśiraḥkarṇe śiraḥkarṇayoḥ śiraḥkarṇeṣu

Compound śiraḥkarṇa -

Adverb -śiraḥkarṇam -śiraḥkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria