Declension table of ?śiraḥkapālinī

Deva

FeminineSingularDualPlural
Nominativeśiraḥkapālinī śiraḥkapālinyau śiraḥkapālinyaḥ
Vocativeśiraḥkapālini śiraḥkapālinyau śiraḥkapālinyaḥ
Accusativeśiraḥkapālinīm śiraḥkapālinyau śiraḥkapālinīḥ
Instrumentalśiraḥkapālinyā śiraḥkapālinībhyām śiraḥkapālinībhiḥ
Dativeśiraḥkapālinyai śiraḥkapālinībhyām śiraḥkapālinībhyaḥ
Ablativeśiraḥkapālinyāḥ śiraḥkapālinībhyām śiraḥkapālinībhyaḥ
Genitiveśiraḥkapālinyāḥ śiraḥkapālinyoḥ śiraḥkapālinīnām
Locativeśiraḥkapālinyām śiraḥkapālinyoḥ śiraḥkapālinīṣu

Compound śiraḥkapālini - śiraḥkapālinī -

Adverb -śiraḥkapālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria