Declension table of ?śiraḥkapālin

Deva

MasculineSingularDualPlural
Nominativeśiraḥkapālī śiraḥkapālinau śiraḥkapālinaḥ
Vocativeśiraḥkapālin śiraḥkapālinau śiraḥkapālinaḥ
Accusativeśiraḥkapālinam śiraḥkapālinau śiraḥkapālinaḥ
Instrumentalśiraḥkapālinā śiraḥkapālibhyām śiraḥkapālibhiḥ
Dativeśiraḥkapāline śiraḥkapālibhyām śiraḥkapālibhyaḥ
Ablativeśiraḥkapālinaḥ śiraḥkapālibhyām śiraḥkapālibhyaḥ
Genitiveśiraḥkapālinaḥ śiraḥkapālinoḥ śiraḥkapālinām
Locativeśiraḥkapālini śiraḥkapālinoḥ śiraḥkapāliṣu

Compound śiraḥkapāli -

Adverb -śiraḥkapāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria