Declension table of ?śiraḥkapāla

Deva

NeuterSingularDualPlural
Nominativeśiraḥkapālam śiraḥkapāle śiraḥkapālāni
Vocativeśiraḥkapāla śiraḥkapāle śiraḥkapālāni
Accusativeśiraḥkapālam śiraḥkapāle śiraḥkapālāni
Instrumentalśiraḥkapālena śiraḥkapālābhyām śiraḥkapālaiḥ
Dativeśiraḥkapālāya śiraḥkapālābhyām śiraḥkapālebhyaḥ
Ablativeśiraḥkapālāt śiraḥkapālābhyām śiraḥkapālebhyaḥ
Genitiveśiraḥkapālasya śiraḥkapālayoḥ śiraḥkapālānām
Locativeśiraḥkapāle śiraḥkapālayoḥ śiraḥkapāleṣu

Compound śiraḥkapāla -

Adverb -śiraḥkapālam -śiraḥkapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria