Declension table of ?śiraḥkampinī

Deva

FeminineSingularDualPlural
Nominativeśiraḥkampinī śiraḥkampinyau śiraḥkampinyaḥ
Vocativeśiraḥkampini śiraḥkampinyau śiraḥkampinyaḥ
Accusativeśiraḥkampinīm śiraḥkampinyau śiraḥkampinīḥ
Instrumentalśiraḥkampinyā śiraḥkampinībhyām śiraḥkampinībhiḥ
Dativeśiraḥkampinyai śiraḥkampinībhyām śiraḥkampinībhyaḥ
Ablativeśiraḥkampinyāḥ śiraḥkampinībhyām śiraḥkampinībhyaḥ
Genitiveśiraḥkampinyāḥ śiraḥkampinyoḥ śiraḥkampinīnām
Locativeśiraḥkampinyām śiraḥkampinyoḥ śiraḥkampinīṣu

Compound śiraḥkampini - śiraḥkampinī -

Adverb -śiraḥkampini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria