Declension table of śiraḥkṛntana

Deva

NeuterSingularDualPlural
Nominativeśiraḥkṛntanam śiraḥkṛntane śiraḥkṛntanāni
Vocativeśiraḥkṛntana śiraḥkṛntane śiraḥkṛntanāni
Accusativeśiraḥkṛntanam śiraḥkṛntane śiraḥkṛntanāni
Instrumentalśiraḥkṛntanena śiraḥkṛntanābhyām śiraḥkṛntanaiḥ
Dativeśiraḥkṛntanāya śiraḥkṛntanābhyām śiraḥkṛntanebhyaḥ
Ablativeśiraḥkṛntanāt śiraḥkṛntanābhyām śiraḥkṛntanebhyaḥ
Genitiveśiraḥkṛntanasya śiraḥkṛntanayoḥ śiraḥkṛntanānām
Locativeśiraḥkṛntane śiraḥkṛntanayoḥ śiraḥkṛntaneṣu

Compound śiraḥkṛntana -

Adverb -śiraḥkṛntanam -śiraḥkṛntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria