Declension table of ?śira

Deva

MasculineSingularDualPlural
Nominativeśiraḥ śirau śirāḥ
Vocativeśira śirau śirāḥ
Accusativeśiram śirau śirān
Instrumentalśireṇa śirābhyām śiraiḥ śirebhiḥ
Dativeśirāya śirābhyām śirebhyaḥ
Ablativeśirāt śirābhyām śirebhyaḥ
Genitiveśirasya śirayoḥ śirāṇām
Locativeśire śirayoḥ śireṣu

Compound śira -

Adverb -śiram -śirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria