Declension table of ?śipriṇīvat

Deva

NeuterSingularDualPlural
Nominativeśipriṇīvat śipriṇīvantī śipriṇīvatī śipriṇīvanti
Vocativeśipriṇīvat śipriṇīvantī śipriṇīvatī śipriṇīvanti
Accusativeśipriṇīvat śipriṇīvantī śipriṇīvatī śipriṇīvanti
Instrumentalśipriṇīvatā śipriṇīvadbhyām śipriṇīvadbhiḥ
Dativeśipriṇīvate śipriṇīvadbhyām śipriṇīvadbhyaḥ
Ablativeśipriṇīvataḥ śipriṇīvadbhyām śipriṇīvadbhyaḥ
Genitiveśipriṇīvataḥ śipriṇīvatoḥ śipriṇīvatām
Locativeśipriṇīvati śipriṇīvatoḥ śipriṇīvatsu

Adverb -śipriṇīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria