Declension table of ?śipriṇīvat

Deva

MasculineSingularDualPlural
Nominativeśipriṇīvān śipriṇīvantau śipriṇīvantaḥ
Vocativeśipriṇīvan śipriṇīvantau śipriṇīvantaḥ
Accusativeśipriṇīvantam śipriṇīvantau śipriṇīvataḥ
Instrumentalśipriṇīvatā śipriṇīvadbhyām śipriṇīvadbhiḥ
Dativeśipriṇīvate śipriṇīvadbhyām śipriṇīvadbhyaḥ
Ablativeśipriṇīvataḥ śipriṇīvadbhyām śipriṇīvadbhyaḥ
Genitiveśipriṇīvataḥ śipriṇīvatoḥ śipriṇīvatām
Locativeśipriṇīvati śipriṇīvatoḥ śipriṇīvatsu

Compound śipriṇīvat -

Adverb -śipriṇīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria