Declension table of ?śipravat

Deva

NeuterSingularDualPlural
Nominativeśipravat śipravantī śipravatī śipravanti
Vocativeśipravat śipravantī śipravatī śipravanti
Accusativeśipravat śipravantī śipravatī śipravanti
Instrumentalśipravatā śipravadbhyām śipravadbhiḥ
Dativeśipravate śipravadbhyām śipravadbhyaḥ
Ablativeśipravataḥ śipravadbhyām śipravadbhyaḥ
Genitiveśipravataḥ śipravatoḥ śipravatām
Locativeśipravati śipravatoḥ śipravatsu

Adverb -śipravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria