Declension table of śipravat

Deva

MasculineSingularDualPlural
Nominativeśipravān śipravantau śipravantaḥ
Vocativeśipravan śipravantau śipravantaḥ
Accusativeśipravantam śipravantau śipravataḥ
Instrumentalśipravatā śipravadbhyām śipravadbhiḥ
Dativeśipravate śipravadbhyām śipravadbhyaḥ
Ablativeśipravataḥ śipravadbhyām śipravadbhyaḥ
Genitiveśipravataḥ śipravatoḥ śipravatām
Locativeśipravati śipravatoḥ śipravatsu

Compound śipravat -

Adverb -śipravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria