Declension table of śipraka

Deva

MasculineSingularDualPlural
Nominativeśiprakaḥ śiprakau śiprakāḥ
Vocativeśipraka śiprakau śiprakāḥ
Accusativeśiprakam śiprakau śiprakān
Instrumentalśiprakeṇa śiprakābhyām śiprakaiḥ
Dativeśiprakāya śiprakābhyām śiprakebhyaḥ
Ablativeśiprakāt śiprakābhyām śiprakebhyaḥ
Genitiveśiprakasya śiprakayoḥ śiprakāṇām
Locativeśiprake śiprakayoḥ śiprakeṣu

Compound śipraka -

Adverb -śiprakam -śiprakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria