Declension table of śipiviṣṭavatā

Deva

FeminineSingularDualPlural
Nominativeśipiviṣṭavatā śipiviṣṭavate śipiviṣṭavatāḥ
Vocativeśipiviṣṭavate śipiviṣṭavate śipiviṣṭavatāḥ
Accusativeśipiviṣṭavatām śipiviṣṭavate śipiviṣṭavatāḥ
Instrumentalśipiviṣṭavatayā śipiviṣṭavatābhyām śipiviṣṭavatābhiḥ
Dativeśipiviṣṭavatāyai śipiviṣṭavatābhyām śipiviṣṭavatābhyaḥ
Ablativeśipiviṣṭavatāyāḥ śipiviṣṭavatābhyām śipiviṣṭavatābhyaḥ
Genitiveśipiviṣṭavatāyāḥ śipiviṣṭavatayoḥ śipiviṣṭavatānām
Locativeśipiviṣṭavatāyām śipiviṣṭavatayoḥ śipiviṣṭavatāsu

Adverb -śipiviṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria