Declension table of ?śipiviṣṭavat

Deva

MasculineSingularDualPlural
Nominativeśipiviṣṭavān śipiviṣṭavantau śipiviṣṭavantaḥ
Vocativeśipiviṣṭavan śipiviṣṭavantau śipiviṣṭavantaḥ
Accusativeśipiviṣṭavantam śipiviṣṭavantau śipiviṣṭavataḥ
Instrumentalśipiviṣṭavatā śipiviṣṭavadbhyām śipiviṣṭavadbhiḥ
Dativeśipiviṣṭavate śipiviṣṭavadbhyām śipiviṣṭavadbhyaḥ
Ablativeśipiviṣṭavataḥ śipiviṣṭavadbhyām śipiviṣṭavadbhyaḥ
Genitiveśipiviṣṭavataḥ śipiviṣṭavatoḥ śipiviṣṭavatām
Locativeśipiviṣṭavati śipiviṣṭavatoḥ śipiviṣṭavatsu

Compound śipiviṣṭavat -

Adverb -śipiviṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria