Declension table of śipiviṣṭakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śipiviṣṭakaḥ | śipiviṣṭakau | śipiviṣṭakāḥ |
Vocative | śipiviṣṭaka | śipiviṣṭakau | śipiviṣṭakāḥ |
Accusative | śipiviṣṭakam | śipiviṣṭakau | śipiviṣṭakān |
Instrumental | śipiviṣṭakena | śipiviṣṭakābhyām | śipiviṣṭakaiḥ |
Dative | śipiviṣṭakāya | śipiviṣṭakābhyām | śipiviṣṭakebhyaḥ |
Ablative | śipiviṣṭakāt | śipiviṣṭakābhyām | śipiviṣṭakebhyaḥ |
Genitive | śipiviṣṭakasya | śipiviṣṭakayoḥ | śipiviṣṭakānām |
Locative | śipiviṣṭake | śipiviṣṭakayoḥ | śipiviṣṭakeṣu |