Declension table of ?śipiviṣṭaka

Deva

MasculineSingularDualPlural
Nominativeśipiviṣṭakaḥ śipiviṣṭakau śipiviṣṭakāḥ
Vocativeśipiviṣṭaka śipiviṣṭakau śipiviṣṭakāḥ
Accusativeśipiviṣṭakam śipiviṣṭakau śipiviṣṭakān
Instrumentalśipiviṣṭakena śipiviṣṭakābhyām śipiviṣṭakaiḥ śipiviṣṭakebhiḥ
Dativeśipiviṣṭakāya śipiviṣṭakābhyām śipiviṣṭakebhyaḥ
Ablativeśipiviṣṭakāt śipiviṣṭakābhyām śipiviṣṭakebhyaḥ
Genitiveśipiviṣṭakasya śipiviṣṭakayoḥ śipiviṣṭakānām
Locativeśipiviṣṭake śipiviṣṭakayoḥ śipiviṣṭakeṣu

Compound śipiviṣṭaka -

Adverb -śipiviṣṭakam -śipiviṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria